संस्कृत

कारक प्रकरण || संस्कृत प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 2 

टॉपिक – कारक प्रकरण

प्रश्न-1अधिशीङ्स्था धातुसुत्रप्रयोग कस्मिन् विभक्ते?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी

उत्तर – (अ) द्वितीया☑️

प्रश्न -2 प्रकृतादिभ्य उपसंख्यानम् सुत्र कस्मिन् विभक्ते प्रयुक्तते ?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी

उत्तर – (ब) तृतीया☑️

प्रश्न-3 हेतुवाचि शब्दे का विभक्ति ?
(अ) तृतीया
(ब) चतुर्थी
(स) पंचमी
(द) षष्ठी

उत्तर – (अ) तृतीया☑️

प्रश्न -4 अभि नि उपसर्गद्वयपुर्वक का विभक्ति?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) षष्ठी

उत्तर – (अ) द्वितीया☑️

प्रश्न-5 कर्मवाच्ये भाववाच्यस्य वा अनुक्तकर्तरि का विभक्ति ?
(अ) द्वितीया
(ब) तृतीया
(स) पंचमी
(द) सप्तमी

उत्तर – (ब) तृतीया☑️

प्रश्न-6 प्रभृति ऋते बहिःच शब्दानाम् योगे का विभक्ति?
(अ) चतुर्थी
(ब) षष्ठी
(स) पंचमी
(द) सप्तमी

उत्तर – (स) पंचमी☑️

प्रश्न -7 तरप्, ईयसुन्च प्रत्यय योगे का विभक्ति
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी

उत्तर – (द) पंचमी☑️

प्रश्न-8 यस्मिन् स्नेह क्रियते तस्मिन् का विभक्ति ?
(अ) चतुर्थी
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी

उत्तर – (द) सप्तमी☑️

प्रश्न – 9 श्रद्घा, विश्वासः च योगे का विभक्ति ?
(अ) द्वितीया
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी

उत्तर – (द) सप्तमी☑️

प्रश्न – 10 ध्रुवम्पाये अपादानम् सुत्रस्य उदा. अस्ति ?
(अ) छात्र शिक्षकात् पठति
(ब) महेशः पापात् जुगुप्सते
(स) वृक्षात् पत्रम् पतति
(द) नृपः दुष्टात् रक्षति

उत्तर – (स) वृक्षात् पत्रम् पतति☑️

प्रश्न – 11 प्रकृति आदि क्रिया विशेषणशब्देषु का विभक्ति ?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) षष्ठी

उत्तर – (ब) तृतीया☑️

प्रश्न – 12 रुच्यर्थानाम् प्रियमाणः सुत्रेण का विभक्ति?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी

उत्तर – (स) चतुर्थी☑️

प्रश्न – 13 कालिदासः श्रैष्ठ अस्ति रुपम् कस्मिन् सुत्रेण निष्पद्यते ?
(अ) षष्ठी शेषे
(ब) यतश्च निर्धारणम्
(स) तुल्यार्थेर्रतुलोपमाभ्याम्
(द) पंचमी विभक्ते

उत्तर – (ब) यतश्च निर्धारणम्☑️

प्रश्न 14 नमः स्वस्ति स्वाहा च योगे का विभक्ति ?
(अ) चतुर्थी
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी

उत्तर – (अ) चतुर्थी☑️

प्रश्न – 15 पंचमी विभक्ते सुत्रस्य उदा. अस्ति ?
(अ) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
(ब) रामेण विना
(स) ग्रामात् प्रथक्
(द) ग्रामा: प्रथक्

उत्तर – (स) ग्रामात् प्रथक्☑️

प्रश्न-16.अनुक़्ते कर्तरी का विभक्ति भवति?
A.प्रथमा
B.द्वितीया
C.तृतीया
D. षष्ठी

उत्तर – C.तृतीया☑️

प्रश्न- 17.उत्तमर्णस्य का संज्ञा भवति?
A.अपादान
B.सम्प्रदान
C.अधिकरण
D. करण

उत्तर – B.सम्प्रदान☑️

प्रश्न-18.”बालकेभ्य:मोदकानि रोचन्ते”अत्र प्रियमाण:क:?
A.बालक:
B.मोदकम्
C.रोचन्ते
D.मोदकानी

उत्तर – A.बालक:☑️

प्रश्न- 19.सम:योगे का विभक्ति?
A.प्रथमा
B.द्वितीया
C.तृतीया
D.चतुर्थी

उत्तर – C.तृतीया☑️

प्रश्न- 20………अधित:आयात:?
A.मासम्
B.मासेन
C.मासे
D. A/B उभौ

उत्तर – B.मासेन☑️

प्रश्न- 21.अंतरा…… हरि:?
A.अहं त्वं
B.मां त्वां
C.मया त्वया
D.मत् त्वत्

उत्तर – B.मां त्वां☑️

प्रश्न- 22.अध्यास्ते……..विष्णु:?
A.वैकुण्ठम्
B.वैकुण्ठे
C.उभौ
D.वैकुंठाय

उत्तर – A.वैकुण्ठम्☑️

प्रश्न- 23.प्रातिपदिकार्थ का विभक्ति भवति?
A.प्रथमा
B.द्वितीया
C.षष्ठी
D. सम्बोधन

उत्तर – A.प्रथमा☑️

प्रश्न- 24.त्वं केन……अत्र वसति?
A.हेतो:
B.हेत्वे
C.हेत्वो:
D.हेतुना

उत्तर – D.हेतुना☑️

प्रश्न- 25. शिला……..पटुतरा?
A.गीतात्
B.गीताया:
C.गीतायां
D.सर्वे

उत्तर – B.गीताया:☑️

प्रश्न- 26. छात्र:………..स्मरति?
A.पाठम्
B. पाठस्य
C.पाठाय
D. पाठे

उत्तर – A.पाठम्☑️

प्रश्न- 27.अशुद्धपदम् अस्ति?
A.गोप:गां पय:दोग्धि
B.ऋते ज्ञानान्न मुक्ति:
C.यवानाम् गां वारयति
D.प्रसादात् प्रेक्षते

उत्तर – C.यवानाम् गां वारयति☑️

प्रश्न- 28.अभिधेयमात्रे का विभक्ति?
A. सप्तमी
B. पंचमी
C. चतुर्थी
D. प्रथमा

उत्तर – D. प्रथमा☑️

प्रश्न- 29. हा योगे का विभक्ति?
A.द्वितीया
B. तृतीया
C.सप्तमी
D.षष्ठी

उत्तर – A.द्वितीया☑️

प्रश्न-30.पर्याप्तार्थभिन्नस्य अलम् योगे का विभक्ति भवति?
A. द्वितीया
B. तृतीया
C. चतुर्थी
D. पंचमी

उत्तर – B. तृतीया☑️

प्रश्न- 31.शुद्धमस्ति?
A.छात्रावासे अध्यास्ते
B.छात्रावासस्य अध्यास्ते
C.छात्रावासम् अध्यास्ते
D.छात्रावासाय अध्यास्ते

उत्तर – C.छात्रावासम् अध्यास्ते☑️

प्रश्न- 32.निम्नांकितेषु कारक नास्ति?
A.संबन्ध
B.सम्बोधन
C.उभौ
D.उभावेव न

उत्तर – C.उभौ☑️

प्रश्न- 33.दिनेश:……….प्रमाद्यति?
A.धर्मं
B.धर्मस्य
C.धर्मेण
D.धर्मात्

उत्तर – D.धर्मात्☑️

प्रश्न- 34.पृथक/विना/नाना शब्दानां प्रयोगे का विभक्तय:भवन्ति?
A.षष्ठी/प्रथमा/सप्तमी
B.चतुर्थी/षष्ठी/प्रथमा
C.षष्ठी/सप्तमी/चतुर्थी
D.तृतीया/पंचमी/द्वितीया

उत्तर – D.तृतीया/पंचमी/द्वितीया☑️

प्रश्न- 35.कर्म कतिविधा?
A.द्विधा
B.त्रिधा
C.चुतर्धा
D.एकधा

उत्तर – A.द्विधा☑️

प्रश्न- 36.कर्ता कतिविधा?
A.द्वौ
B.त्रयः
C.चत्वारः
D.पञ्च

उत्तर – B.त्रयः☑️

प्रश्न- 37……….एकदेशे गिरि:?
A.क्रोशेन
B.क्रोशम्
C.क्रोशात्
D.क्रोशस्य

उत्तर – D.क्रोशस्य☑️

प्रश्न- 38.ओधनम् भुञ्जान:विषं भुङ्क्ते इत्यत्र प्रयुक्त सूत्रमस्ति?
A.कर्मणि द्वितीया
B.कर्तुरिप्सिततम कर्म
C.तथायुक्तं चानीप्सितं
D.एषु कोsपि न

उत्तर – C.तथायुक्तं चानीप्सितं☑️

प्रश्न- 39.गां दोग्धि………..?
A.दुग्धं
B.दुग्ध:
C.पयस:
D.सर्वे

उत्तर – A.दुग्धं☑️

प्रश्न-40.इयं………..कृति:?
A.कृष्णम्
B.कृष्णस्य
C.कृष्णाय
D.कृष्णात्

उत्तर – B.कृष्णस्य☑️

प्रश्न-41.कारक:अत्र क:प्रत्यय:?
A. अक्
B.क्यप्
C.क्त
D.ण्वुल

उत्तर – D.ण्वुल☑️

प्रश्न- 42.”कालिदासस्य कृति”अत्र कथं षष्ठी विभक्ति:?
A.कर्तरि षष्ठी
B.शेषे षष्ठी
C.हेतो षष्ठी
D. हितयोगे च षष्ठी

उत्तर – B.शेषे षष्ठी☑️

प्रश्न- 43″जनिकर्तु:प्रकृति”सूत्रमिदं करोति?
A.सम्प्रदानम्
B.अपादानम्
C.अधिकरणम्
D.करणम्

उत्तर – B.अपादानम्☑️

प्रश्न- 44.इत्थंभूतलक्षणे इति सूत्रेण भवति
A.द्वितीया
B. चतुर्थी
C. तृतीया
D.सप्तमी

उत्तर – C. तृतीया☑️ 

प्रश्न- 45.स…….. अनुवाक:अधित:?
A.क्रोशम्
B.क्रोशेन
C.क्रोशात
D. क्रोश:

उत्तर – B.क्रोशेन☑️

समास प्रश्नोत्तर || संस्कृत टॉपिकवाइज़ प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 4  टॉपिक- समास द्वंद्व बहुव्रीहि समास  तत्पुरुष समास प्रश्न-1.समास शब्दस्य व्युत्पत्ति अस्ति? A.सम्+अस्+क्त B.सम्+अस्+घञ C.सम्+आस्+घञ D. b/c उत्तर – B.सम्+अस्+घञ☑️ प्रश्न-2.समासे कति विग्रहा:भवति? A.१ B.३ C.२ D.५ उत्तर -C.२☑️ प्रश्न-3.संस्कृतव्याकरणे कति समासा:.? A.३ B.४ C.७ D.५ उत्तर – D.५☑️ प्रश्न-4.प्रायः पूर्वपदार्थ प्रधान समास:भवति? A.अव्ययीभाव B.तत्पुरुष C.द्वंद्व D.बहुव्रीहि उत्तर – A.अव्ययीभाव☑️ प्रश्न-5.अधिरामम् इत्यस्य […]

0 comments

संधि प्रश्नोत्तर || संस्कृत प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 3 टॉपिक-संधि प्रकरण स्वर संधि हल संधि विसर्ग संधि प्रश्न-1.संधि कतिधा? A.३ B.४ C.२ D.६ उत्तर – A.३☑️ प्रश्न-2.वैयाकरण सिद्धांतकौमुदी अनुसारेण संधि कतिधा? A.३ B.५ C.७ D.८ उत्तर – B.५☑️ प्रश्न-3.इक:स्थाने….. भवति A.इक् B.यण C.अक् D.ऋक् उत्तर – B.यण☑️ प्रश्न-4.संधि दृष्टया शुद्धम् नास्ति? A.देव्युपासना B.लोटा C.लाकार: D.वाणिका उत्तर – D.वाणिका☑️ प्रश्न-5.अत एङ […]

0 comments

कारक प्रकरण || संस्कृत प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 2  टॉपिक – कारक प्रकरण प्रश्न-1अधिशीङ्स्था धातुसुत्रप्रयोग कस्मिन् विभक्ते? (अ) द्वितीया (ब) तृतीया (स) चतुर्थी (द) पंचमी उत्तर – (अ) द्वितीया☑️ प्रश्न -2 प्रकृतादिभ्य उपसंख्यानम् सुत्र कस्मिन् विभक्ते प्रयुक्तते ? (अ) द्वितीया (ब) तृतीया (स) चतुर्थी (द) पंचमी उत्तर – (ब) तृतीया☑️ प्रश्न-3 हेतुवाचि शब्दे का विभक्ति ? (अ) तृतीया (ब) चतुर्थी […]

0 comments

संस्कृत व्याकरण सामान्य परिचय || संस्कृत प्रश्नोत्तर 

संस्कृत प्रश्नोत्तरी – 1  प्रश्न-1. उच्चारणस्थानदृष्टया असमुहितवर्णरस्ति ? (अ) घ (ब) अं (स) अ: (द) ह उत्तर – ब☑️ प्रश्न- 2. माहेश्वरसूत्रानुसारेण संस्कृत व्याकरणे कति स्वरा: सन्ति? अ ८ ब १० स ९ द ७ उत्तर – स☑️ प्रश्न- 3 वर्गाणाम् समवर्णा:भवन्ति अ घोषा: ब अघोषा: स अल्पप्राणा: द महाप्राणा: उत्तर – द☑️ प्रश्न- 4. […]

0 comments

Leave a Reply

Your email address will not be published. Required fields are marked *