संस्कृत

समास प्रश्नोत्तर || संस्कृत टॉपिकवाइज़ प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 4  टॉपिक- समास द्वंद्व बहुव्रीहि समास  तत्पुरुष समास प्रश्न-1.समास शब्दस्य व्युत्पत्ति अस्ति? A.सम्+अस्+क्त B.सम्+अस्+घञ C.सम्+आस्+घञ D. b/c उत्तर – B.सम्+अस्+घञ☑️ प्रश्न-2.समासे कति विग्रहा:भवति? A.१ B.३ C.२ D.५ उत्तर -C.२☑️ प्रश्न-3.संस्कृतव्याकरणे कति समासा:.? A.३ B.४ C.७ D.५ उत्तर – D.५☑️ प्रश्न-4.प्रायः पूर्वपदार्थ प्रधान समास:भवति? A.अव्ययीभाव B.तत्पुरुष C.द्वंद्व D.बहुव्रीहि उत्तर – A.अव्ययीभाव☑️ प्रश्न-5.अधिरामम् इत्यस्य […]

संस्कृत

संधि प्रश्नोत्तर || संस्कृत प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 3 टॉपिक-संधि प्रकरण स्वर संधि हल संधि विसर्ग संधि प्रश्न-1.संधि कतिधा? A.३ B.४ C.२ D.६ उत्तर – A.३☑️ प्रश्न-2.वैयाकरण सिद्धांतकौमुदी अनुसारेण संधि कतिधा? A.३ B.५ C.७ D.८ उत्तर – B.५☑️ प्रश्न-3.इक:स्थाने….. भवति A.इक् B.यण C.अक् D.ऋक् उत्तर – B.यण☑️ प्रश्न-4.संधि दृष्टया शुद्धम् नास्ति? A.देव्युपासना B.लोटा C.लाकार: D.वाणिका उत्तर – D.वाणिका☑️ प्रश्न-5.अत एङ […]

संस्कृत

कारक प्रकरण || संस्कृत प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 2  टॉपिक – कारक प्रकरण प्रश्न-1अधिशीङ्स्था धातुसुत्रप्रयोग कस्मिन् विभक्ते? (अ) द्वितीया (ब) तृतीया (स) चतुर्थी (द) पंचमी उत्तर – (अ) द्वितीया☑️ प्रश्न -2 प्रकृतादिभ्य उपसंख्यानम् सुत्र कस्मिन् विभक्ते प्रयुक्तते ? (अ) द्वितीया (ब) तृतीया (स) चतुर्थी (द) पंचमी उत्तर – (ब) तृतीया☑️ प्रश्न-3 हेतुवाचि शब्दे का विभक्ति ? (अ) तृतीया (ब) चतुर्थी […]

संस्कृत

संस्कृत व्याकरण सामान्य परिचय || संस्कृत प्रश्नोत्तर 

संस्कृत प्रश्नोत्तरी – 1  प्रश्न-1. उच्चारणस्थानदृष्टया असमुहितवर्णरस्ति ? (अ) घ (ब) अं (स) अ: (द) ह उत्तर – ब☑️ प्रश्न- 2. माहेश्वरसूत्रानुसारेण संस्कृत व्याकरणे कति स्वरा: सन्ति? अ ८ ब १० स ९ द ७ उत्तर – स☑️ प्रश्न- 3 वर्गाणाम् समवर्णा:भवन्ति अ घोषा: ब अघोषा: स अल्पप्राणा: द महाप्राणा: उत्तर – द☑️ प्रश्न- 4. […]