संस्कृत

समास प्रश्नोत्तर || संस्कृत टॉपिकवाइज़ प्रश्नोत्तर

संस्कृत प्रश्नोत्तर – 4 

टॉपिक- समास

  1. द्वंद्व बहुव्रीहि समास
  2.  तत्पुरुष समास

प्रश्न-1.समास शब्दस्य व्युत्पत्ति अस्ति?
A.सम्+अस्+क्त
B.सम्+अस्+घञ
C.सम्+आस्+घञ
D. b/c

उत्तर – B.सम्+अस्+घञ☑️

प्रश्न-2.समासे कति विग्रहा:भवति?
A.१
B.३
C.२
D.५

उत्तर -C.२☑️

प्रश्न-3.संस्कृतव्याकरणे कति समासा:.?
A.३
B.४
C.७
D.५

उत्तर – D.५☑️

प्रश्न-4.प्रायः पूर्वपदार्थ प्रधान समास:भवति?
A.अव्ययीभाव
B.तत्पुरुष
C.द्वंद्व
D.बहुव्रीहि

उत्तर – A.अव्ययीभाव☑️

प्रश्न-5.अधिरामम् इत्यस्य विग्रह अस्ति.?
A.रामस्य समीपम्
B.रामे इति
C.रामस्य समृद्धि
D.रामाणाम् अभाव:

उत्तर – B.रामे इति☑️

प्रश्न-6.शकानां व्यर्द्धि: समस्त पद भविष्यति?
A.सुशकम्
B.उपश्शकम
C.दुश्शकम्
D.सर्वे

उत्तर – C.दुश्शकम्☑️

प्रश्न-7.अनुरमम् इत्यत्र अनु अवव्यस्य प्रयोग कस्मिनार्थे अस्ति?
A.योग्यतार्थे
B.विप्सार्थे
C.असम्प्रति अर्थे
D.पश्चातार्थे

उत्तर – D.पश्चातार्थे☑️

प्रश्न-8.पञ्चगङ्गम् इत्यत्र क:समास:?
A.अव्ययीभाव:
B.द्विगु:
C.बहुव्रीहि:
D.तत्पुरुष:

उत्तर – A.अव्ययीभाव:☑️

प्रश्न-9.शाकस्य लेश: समस्त पदं भविष्यति?
A.उपशाकम्
B.शाकप्रति
C.अनुशाकम्
D.शाकम् इति

उत्तर – B.शाकप्रति☑️

प्रश्न-10.त्रिमुनि इत्यत्र समास:?
A.द्विगु:
B.कर्मधारय:
C.अव्ययीभाव:
D.द्वंद्व:

उत्तर – C.अव्ययीभाव:☑️

प्रश्न-11.दिश:समीपम् इति विग्रहस्य समस्तपदमस्ति?
A.उपदिशम्
B.अनुदिशम्
C.अदिशम्
D.प्रतिदिशम्

उत्तर – A.उपदिशम्☑️

प्रश्न-12.कस्मिन विकल्पे अव्ययीभावसमास:नास्ति?
A.अतिशीतम्
B.सतद्धितम्
C.अध्यात्मम्
D.कुमार्ग:

उत्तर – D.कुमार्ग:☑️

प्रश्न-13.उत्तरपदप्रधान:समास:नास्ति?
A.द्विगु:
B.तत्पुरुष:
C.अव्ययीभाव:
D.कर्मधारय:

उत्तर – C.अव्ययीभाव:☑️

प्रश्न-14.समासस्य मुख्य भेदा:सन्ति?
A.३
B.४
C.६
D.७

उत्तर – B.४☑️

प्रश्न-15.विप्सार्थे प्रयुक्तो उपसर्ग:अस्ति?
A.अनु
B.इति
C.प्रति
D.यथा

उत्तर – C.प्रति☑️

 

  द्वंद्व बहुव्रीहि समास 

प्रश्न- 16.यूका च लिक्षा च..?
A.यूकालिक्षम्
B.यूकालिक्षे
C.यूकालिक्षा
D.सर्वे

उत्तर – B.यूकालिक्षे☑️

प्रश्न- 17.यूकाश्च लिक्षाश्च…?
A.यूकालिक्षम्
B.यूकालिक्षे
C.यूकालिक्षा
D.सर्वे

उत्तर – A.यूकालिक्षम्☑️

प्रश्न- 18.पूर्वम् च अपरं च…?
A.पूर्वापरम्
B.पूर्वापरे
C.उभौ
D.कोsपि न

उत्तर – C.उभौ☑️

प्रश्न- 19.अक्ष्ण:पश्चात..?
A.प्रत्यक्षम्
B.परोक्षम्
C.समक्षम्
D.अनवक्ष्म्

उत्तर – D.अनवक्ष्म्☑️

प्रश्न-20.लघ्वक्षरं पूर्वम् इत्यस्य उदाहरणमस्ति?
A.कुशकाशम्
B.कृष्णार्जुनौ
C.रामलक्ष्मनौ
D.ईशकृष्णा

उत्तर – A.कुशकाशम्☑️

प्रश्न- 21.अर्थ:च शब्द:च..?
A.शब्दार्थौ
B.अर्थशब्दौ
C.उभौ
D.शब्दार्थ:

उत्तर – C.उभौ☑️

प्रश्न- 22.कुरवश्च कुरुक्षेत्रं च…?
A.कुरुकुरुक्षेत्रे
B.कुरुकुरुक्षेत्रम्
C.उभौ
D.कुरुकुरुक्षेत्र:

उत्तर – B.कुरुकुरुक्षेत्रम्☑️

प्रश्न- 23.पोटा च असौ इभी च..?
A.पोटइभी
B.पोटाइभी
C.इभपोटा
D.इभपोट:

उत्तर – C.इभपोटा☑️

प्रश्न- 24.अतिक्रांता अश्वम्..?
A.अत्यश्वम्
B.अत्यवशम्
C.अत्यवश्याम्
D.अत्यश्वा

उत्तर – D.अत्यश्वा☑️

प्रश्न- 25.अवक्रुष्टा कोकिलया…?
A.अवकोकिल:
B.अवकोकिलम्
C.अवकोकिला
D.अवकोकिलया

उत्तर – C.अवकोकिला☑️

प्रश्न- 26.कस्मिन विकल्पे व्यधिकरणबहुव्रीहिसमास:नास्ति?
A.धनुष्पाणि:
B.चक्रपाणि:
C.पीताम्बर:
D.चन्द्रचूड़:

उत्तर – C.पीताम्बर:☑️

प्रश्न- 27.दत्तभोजन:इत्यस्य विग्रह:अस्ति?
A.दत्तं भोजनम् यं स:
B.दत्तं भोजनम् येन स:
C.दत्तं भोजनम् यस्मै स:
D.दत्तं भोजनम् यस्य स:

उत्तर – C.दत्तं भोजनम् यस्मै स:☑️

प्रश्न- 28.सपरिवार:इत्यत्र समास:वर्तते.?
A.अव्ययीभाव:
B.तत्पुरुष:
C.कर्मधारय:
D.बहुव्रीहि:

उत्तर – D.बहुव्रीहि:☑️

प्रश्न- 29.प्राय:द्वंद्वे क:पदार्थ:मुख्य:.?
A.प्रथमपदार्थ
B.अन्यपदार्थ:
C.उत्तरपदार्थ:
D.उभयपदार्थ:

उत्तर – D.उभयपदार्थ:☑️

प्रश्न- 30.प्रायः बहुव्रीहौ क:पदार्थ:मुख्य:..?
A.प्रथमपदार्थ
B.अन्यपदार्थ:
C.उत्तरपदार्थ:
D.उभयपदार्थ:

उत्तर – B.अन्यपदार्थ:☑️

  तत्पुरुष समास 

प्रश्न- 31.द्वयो:गवो:समाहार:..इति?
A.द्विगु:
B.द्विगो:
C.द्वि गाव:
D.सर्वे

उत्तर – A.द्विगु:☑️

प्रश्न- 32.दशानाम् अब्दानां समाहार:…इति?
A.दशाब्द:
B.दशाब्दम्
C.दशाब्दी
D.दशाब्दि

उत्तर – C.दशाब्दी☑️

प्रश्न- 33.सुखातीत:पदे समास:विद्यते?
A.तृतीया तत्पुरुष:
B.बहुव्रीहि:
C.चतुर्थी तत्पुरुष:
D.द्वितीया तत्पुरुष:

उत्तर – D.द्वितीया तत्पुरुष:☑️

प्रश्न- 34.प्रायेण उत्तरपदप्रधान समास:…?
A.अव्ययीभाव:
B.तत्पुरुष:
C.द्वंद्व:
D.केवल समास:

उत्तर – B.तत्पुरुष:☑️

प्रश्न- 35.पापाचार:पदे समास:वर्तते?
A.बहुव्रीहि:
B.द्वंद्व:
C.उपपदतत्पुरुष:
D.कर्मधारय:

उत्तर – D.कर्मधारय:☑️

प्रश्न- 36.पञ्चगवधन:पदे समास:अस्ति?
A.बहुव्रीहि:
B.द्विगु:
C.अव्ययीभाव:
D.कर्मधारय:

उत्तर – A.बहुव्रीहि:☑️

प्रश्न- 37.पञ्चगवम् पदे समास:अस्ति?
A.बहुव्रीहि:
B.द्विगु:
C.अव्ययीभाव:
D.कर्मधारय:

उत्तर – B.द्विगु:☑️

प्रश्न- 38.पीताम्बरं पदे समास:अस्ति?
A.बहुव्रीहि:
B.कर्मधारय:
C.अव्ययीभाव:
D.द्वंद्व:

उत्तर – B.कर्मधारय:☑️

प्रश्न- 39.अक्षशौण्ड:इत्यस्मिन पदे समास:अस्ति?
A.सप्तमी तत्पुरुष:
B.षष्ठी तत्पुरुष:
C.पञ्चमी तत्पुरुष:
D.तृतीया तत्पुरुष:

उत्तर – A.सप्तमी तत्पुरुष:☑️

प्रश्न-40.तत्पुरुषसमासस्य भेदा:भवन्ति?
A.द्वौ
B.त्रयः
C.पञ्च
D.षट

उत्तर –  A.द्वौ☑️

प्रश्न- 41.शुक्लीकृत्य पदे समास:अस्ति?
A.प्रादि तत्पुरुष:
B.गति तत्पुरुष:
C.उपपद तत्पुरुष:
D.अलुक् तत्पुरुष:

उत्तर – B.गति तत्पुरुष:☑️

प्रश्न- 42.सभापण्डित:को विग्रह:शुद्ध:अस्ति?
A.सभां पण्डित:
B.सभायां पण्डित:
C.सभाया:पण्डित:
D.सभायै पण्डित:

उत्तर – B.सभायां पण्डित:☑️

प्रश्न- 43.कस्मिन विकल्पे उपपदतत्पुरुषसमास:अस्ति?
A.खेचर:
B.प्राचार्य:
C.ऊरीकृत्य
D.कच्छपी

उत्तर – D.कच्छपी☑️

प्रश्न-1 4.अश्वपतित:अस्मिन् पदे को समास:?
A.कर्म तत्पुरुष:
B.करण तत्पुरुष:
C.अधीरकण तत्पुरुष:
D.अपादान तत्पुरुष:

उत्तर – D.अपादान तत्पुरुष:☑️

प्रश्न- 45.गर्तपतित:अस्मिन् पदे को समास:?
A.कर्म तत्पुरुष:
B.करण तत्पुरुष:
C.सम्प्रदान तत्पुरुष:
D.अपादान तत्पुरुष:

उत्तर – A.कर्म तत्पुरुष:☑️

 

Leave a Reply

Your email address will not be published. Required fields are marked *